ANANTA CHATURDASHI VRAT

Vrat Name : Ananta Chaturdashi Vrat
Vrat Tithi : Bhadrapad Shu. Chaturdashi

तत्रोदये त्रिमुहूर्तव्यापिनी ग्राह्या तदभावे द्विमुहूर्ता ग्राह्या द्विमुहुर्तन्यूनत्वे पूर्वैव |अत्र पूर्वान्हो मुख्यः तदभावे मध्यान्होsपि || (पूर्वान्हकाल महत्वाचा)

History

According to mythology ‘Kaundinya’ Rishi tried to find out ‘Ananta’ by Tapa and experienced the existence of ‘Ananta’ everywhere. The purpose of above Vrata is same to experience the actual existence of God ‘Ananta’.

Information of Vrat

  • It is done for fourteen years.
  • Seven hooded snake is made in this Vrata.
  • Red sacred threads are used in this Vrata having fourteen knots from which two special threads namely, ‘Anant’ and ‘Ananti’ are used in Puja.
  • Generally after fourteen years the Vrata is completed but at some places it is done on every year.
  • Last years sacred thread is also worshipped with new thread where old one is immersed in flowing water and new one is kept to worship.
  • Vayan is a kind of ‘Dan’ (offering) donated in this Vrata which includes food item called ‘Apal’ (14 Apalas)
  • It has special importance if it is done near banks of Yamuna River’ as it is the best place to worship God Ananta.

Puja Procedure

The traditional worshiping method of this festival can be explained as follows,

  • Vandan : Respect to all the seniors of the house and parents before starting the puja and go ahead with their permission.
  • Achaman / Pranayam : Do Achaman (process of self purification) and Pranayam (process of body purification)
  • Devata Smaran : Remember all the deities and idols who made you able to reach this sacred moment of doing this Vrat.

कुलदेवताभ्यो नमः| ग्रामदेवताभ्यो नमः| एतत् कर्म प्रधान देवताभ्यो नमः| सर्वेभ्यो देवेभ्यो नमो नमः|

  • Sankalp : Taking Oath which describes  your motive behind performing this Puja and Main Deity of this Puja. (It is taken by holding water in your hand and then releasing it in any pot before you.)

मम सकुटुंबस्य सपरिवारस्य क्षेम स्थैर्य आयुरारोग्य सिद्ध्यर्थं मया आचरितस्य अनन्तव्रतस्य संपूर्ण फलावाप्तीद्वारा श्रीमद् अनन्तदेवता प्रीत्यर्थं यथाज्ञानेन यथाशक्ति ध्यान – आवाहनादि षोडशोपचार पूजनं अहं करिष्ये |

तत्रादौ निर्विघ्नता सिध्यर्थं महागणपति स्मरणं शरीर शुध्यर्थं षडङ्गन्यासं पृथ्वी, कलश, शङ्ख, घण्टा पूजनं च करिष्ये |

  • Shree Ganesh Smaranam :

वक्रतुण्ड महाकाय सुर्यकोटि समप्रभ |निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा || श्रीगणेशाय नमः ||

  • Pruthvi (Earth) Pujanam :

पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता | त्वं च धारय मां देवी पवित्रं कुरु चासनम् || भूम्यै नमः ||

  • Nyas Vidhi : Purification of mind and body are attained by uttering विष्णवे नमः |”, 12 times.
  • Kalash Pujanam:

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः | मूले तत्रस्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः || कलशाय नमः ||

  • Shankh Pujanam :

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे | नमितः सर्व देवैश्च पाञ्चजन्य नमोस्तुते || शङ्खाय नमः ||

  • Ghanta Pujanam :

आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् | कुर्वे घण्टारवं तत्र देवताव्हान लक्षणम् || घण्टायै नमः ||

  • Deep Pujanam :

भो दीप ब्रह्म रूपस्त्वं ज्योतिषां प्रभुरव्ययः | आरोग्यं देहि पुत्रांश्च सर्वान्कामान्प्रयच्छ मे || दीपदेवताभ्यो नमः ||

  • Atma Shuddhi : Water from the Shankha is sprinkled over puja material and self

शङ्खोदकेन पूजाद्रव्याणि संप्रोक्ष्य आत्मानं च प्रोक्षेत् |

Yamuna Pujanam

Water in the Kalash is worshiped as Goddess Yamuna. श्रीमद् अनन्त व्रतान्गत्वेन यमुना पूजनं करिष्ये |

  • Dhyanam : Take akshat (rice grain), flowers  in your hand and utter the following Shlokas

लोकपालस्तुतां देवी मिन्दनील समुद्भवाम् |यमुने त्वामहं ध्याये सर्व कामार्थ सिद्धये || यमुनायै नमः ||

यमुनायै नमः||”, By uttering this mantra with various Upacharas . (वस्त्र, गंध, चावल, पुष्प, सौभाग्यद्रव्य) Yamuna Pujan is performed.

  • Yamuna Aangapujan : Take akshat (Rice) in your hand and  offer it to Goddess Yamuna.

चन्चलायै नमः – पादौ पूजयामि |, चपलायै नमः – जानुनी पूज. |
भक्तवत्सलायै नमः – कटीं पूज. |, हरायै नमः – नाभीं पूज. |
मन्मथवासिन्यै नमः – गुह्यं पूज. |, अज्ञातवासिन्यै नमः – हृदयं पूज. |
भद्रायै नमः – स्तनौ पूज. |, अद्यहव्यै नमः – भुजौ पूज. |
रक्तकण्ठ्यै नमः – कण्ठं पूज. |, भवहर्त्रै नमः – मुखं पूज. |
गौर्यै नमः – नेत्रौ पूज. |, भागीरथ्यै नमः – ललाटं पूज. |
यमुनायै नमः – शिरं पूज. |, सरस्वत्यै नमः – सर्वाङ्गं पूज. |

  • Yamuna Nampujan : Take akshat (Rice) in your hand and  offer it to Goddess Yamuna.

यमुनायै नमः | स्थितायै नमः | कमलायै नमः | उत्पलायै नमः | अभीष्टप्रदायै नमः | धात्र्यै नमः |
हरिहररूपिण्यै नमः | गङ्गायै नमः | नर्मदायै नमः | गौर्यै नमः | भागीरथ्यै नमः | तुन्गायै नमः |
भद्रायै नमः | कृष्णावेण्यै नमः | भवनाशिन्यै नमः |सरस्वत्यै नमः | कावेर्यै नमः | सिन्धवे नमः |
गौतम्यै नमः | गायत्र्यै नमः | गरुडायै नमः | चन्द्रचूडायै नमः | सर्वेश्वर्यै नमः | महालक्ष्म्यै नमः |
“सर्वपाप हरे देवी सर्वोपद्रवनाशिनी |सर्वसंपद्प्रदे देवी यमुनायै नमोस्तुते ||”

  • After this by uttering, यमुनायै नमः||”, Dhup, Dip, Naivedyam, Dakshina, Arati, Mantrapushpam, Pradakshina and Namaskaram is done.

श्रीशेष पूजन

The Snake called Sheshnag is kept on the kalash and is worshiped.श्रीमद् अनन्त व्रतान्गत्वेन श्रीशेष पूजनं करिष्ये |

  • Dhyanam : Take akshat (rice grain), flowers  in your hand and utter the following Shlokas

ब्रह्माण्डाधारभूतं च यमुनान्तरवासिनम् |फणासप्तसमायुक्तं ध्यायेsनन्त हरिप्रियम् || श्रीशेषाय नमः ||

श्रीशेषाय नमः||”, By uttering this mantra with various Upacharas (वस्त्र, गंध, चावल, पुष्प, सुगंधीद्रव्य) अनेन कृतपूजनेन तेन श्रीयमुनादेवताःप्रीयताम् | Sheshnag  Pujan is performed.

  • Sheshnag Angapujanam : Take akshat (Rice) in your hand and  offer it to the Snakegod.

सहस्रपादाय नमः – पादौ पूजयामि |, गूढगुल्फाय नमः – गुल्फौ पूज. |
हेमजन्घाय नमः – जङ्घे पूज. |, मन्दगतये नमः – जानुनी पूज. |
पीताम्बरधराय नमः – कटीं पिज. |, गन्भीरनाथाय नमः – नाभीं पूज. |
पवनाशनाय नमः – उदरं पूज. |, उरगाय नमः – हस्तौ पूज. |
कालिकाय नमः – भुजौ पूज. |, कम्बुकण्ठाय नमः – कण्ठं पूज. |
फणाभूषणाय नमः – ललाटं पूज. |, लक्ष्मणाय नमः – शिरं पूज. |
अनन्तप्रियाय नमः – सर्वाङ्गं पूज. |
“अनन्तं वासुकिं शेषं पद्मनाभं च कंबलम् | शङ्खपालं धार्तराष्ट्रं तक्षकं कालियं तथा ||”

  • After this by uttering, श्रीशेषाय नमः||”, Dhup, Dip, Naivedyam, Dakshina, Arati, Mantrapushpam, Pradakshina and Namaskaram is done. अनेन कृतपूजनेन तेन श्रीशेषदेवताः प्रीयताम् |

Dorak / Ananta Pujanam

  • Prana-Pratishtha: Then perform the process of “प्राणप्रतिष्ठा” i.e. establishing our pure emotions and sacred beliefs in God. The following Shlokas are chanted.

अस्यैः प्राणाः प्रतिष्ठन्तु अस्यैः प्राणाः क्षरन्तु च |अस्यै देवत्वमर्चायै मा महेतिच कच्चन || श्रीअनन्ताय नमः||

It is worshiped with panch-upacharas viz. (गंध, पुष्प, धूप, दीप, नैवेद्य) .

  • Dhyanam : Take akshat (rice grain), flowers  in your hand and utter the following Shlokas.

पीताम्बरधरं देवं शङ्खचक्र गदाधरम् |अलङ्कृत समुद्रस्थं विश्वरूपं विचिन्तये || श्रीअनन्ताय नमः||

  • श्रीअनन्ताय नमः||, By uttering this mantra with various Upacharas (आवाहन, आसन, आचमन, पाद्य, अर्घ्य, स्नान इ.) or by chanting Shri Purushsuktam Ananta  Pujan is performed.
  • Also after the Shri Purushsuktam abhisheka remaining upacharas  (वस्त्र, गंध, अक्षत, पुष्प, सुगंधीद्रव्य) are performed.
  • Granthi (Knot of thread) Pujanam : Take akshat (Rice) in your hand and  offer it to the sacred thread

श्रीयै नमः | मोहिन्यै नमः | पद्मिन्यै नमः | महाबलायै नमः | अजायै नमः | मङ्गलायै नमः |
वरदायै नमः | शुभायै नमः | जयायै नमः | विजयायै नमः | जयन्त्यै नमः | पापनाशिन्यै नमः |
विश्वरूपायै नमः | सर्वमङ्गलायै नमः

  • Anantdevata Angapujanam : Take akshat (Rice) in your hand and  offer it to the Anantadevata

मत्स्याय नमः – पादौ पूजयामि |, कूर्माय नमः – गुल्फौ पूज. |
वराहाय नमः – जानुनी पूज. |, नारसिंहाय नमः – ऊरु पूज. |
वामनाय नमः – कटीं पूज. |, रामाय नमः – उदरं पूज. |
श्रीरामाय नमः – हृदयं पूज. |, कृष्णाय नमः – मुखं पूज. |
सहस्रशिरसे नमः – शिरं पूज. |, श्रीमद् अनन्ताय नमः – सर्वाङ्गं पूज. |

  • Avarana Pujanam : Avarana Devata are the Devatas which belongs to the family of ‘Ananta Devata’. So they are also invited and worshiped by offering Akshat (rice grains) by uttering their names 14 times as above.  After every time Arghya is given by releasing  water on earth and  flowers are offered to the invited Devatas.

रमायै नमः| भूम्यै नमः| दयाब्धेत्राहिसंसार सर्पान्मांशरणागतं | भक्त्यासमर्पयेतुभ्यं प्रथमावरणार्चनं || (अर्घ्य)

वृद्धोल्काय नमः|, महोल्काय नमः|, शतोल्काय नमः|, सहस्रोल्काय नमः| दयाब्धे ..| भक्त्या ..द्वितीयावरनार्चनं |

वासुदेवाय नमः|, संकर्षणाय नमः|, प्रद्युम्नाय नमः|, अनिरुद्धाय नमः| दयाब्धे ..| भक्त्या ..तृतीयावरणार्चनं ||

केशवाय नमः|, नारायणाय नमः|, माधवाय नमः|, गोविन्दाय नमः|, विष्णवे नमः|,
मधुसूदनाय नमः|, त्रिविक्रमाय नमः|, वामनाय नमः| श्रीधराय नमः|, हृषीकेशाय नमः|,
पद्मनाभाय नमः|, दामोदराय नमः| दयाब्धे ..| भक्त्या ..चतुर्थावरणार्चनं ||

मत्स्याय नमः|, कूर्माय नमः|, वराहाय नमः|, नारसिंहाय नमः| वामनाय नमः|,
रामाय नमः|, श्रीरामाय नमः|, कृष्णाय नमः | बौद्धाय नमः|, कल्किने नमः|,
अनन्ताय नमः|, विश्वरूपिणे नमः| दयाब्धे ..| भक्त्या ..पञ्चमावरणार्चनं ||

अनन्ताय नमः|, ब्रह्मणे नमः|, वायवे नमः|, ईशानाय नमः| वारुण्यै नमः|, गायत्र्यै नमः|,
भारत्यै नमः|, गिरिजायै नमः| गरुडाय नमः|, सुपुण्याय नमः| दयाब्धे ..| भक्त्या ..षष्ठावरणार्चनं ||

इन्द्राय नमः|, अग्नये नमः|, यमाय नमः|, निर्ऋतये नमः| वरुणाय नमः|,
वायवे नमः|, सोमाय नमः|, ईशानाय नमः| दयाब्धे ..| भक्त्या ..सप्तमावरणार्चनं ||

शेषाय नमः|, विष्णवे नमः|, विधवे नमः|, प्रजापतये नमः| दयाब्धे ..| भक्त्या ..अष्टमावरणार्चनं ||

गणपतये नमः|, सप्तमातृभ्यो नमः|, दुर्गायै नमः|, क्षेत्राधीपतये नमः| दयाब्धे ..| भक्त्या ..नवमावरणार्चनं ||

ब्रह्मणे नमः|, भास्कराय नमः|, शेषाय नमः|, सर्वव्यापिने नमः| ईश्वराय नमः|, विश्वरूपाय नमः|,
महाकायाय नमः|, सृष्टिकर्त्रे नमः | कृष्णाय नमः|, हरये नमः|, शिवाय नमः|,
स्थितिकारकाय नमः| अन्तकाय नमः| दयाब्धे ..| भक्त्या ..दशमावरणार्चनं ||

शौरये नमः|, वैकुण्ठाय नमः|, महाबलाय नमः|, पुरुषोत्तमाय नमः| अजाय नमः|, पद्मनाभाय नमः|,
मङ्गलाय नमः|, हृषीकेशाय नमः| अनन्ताय नमः|, कपिलाय नमः|, शेषाय नमः|, संकर्षणाय नमः|
हलायुधाय नमः|, तारकाय नमः|, सीरपाणये नमः|, बलभद्राय नमः| दयाब्धे ..| भक्त्या ..एकादशावरणार्चनं ||

माधवाय नमः|, मधुसूदनाय नमः|, अच्युताय नमः|, अनन्ताय नमः| गोविन्दाय नमः|,
विजयाय नमः|, अपराजिताय नमः|, कृष्णाय नमः| दयाब्धे ..| भक्त्या ..द्वादशावरणार्चनं ||

क्षीराब्धीशायिने नमः|, अच्युताय नमः|, भुम्याधाराय नमः|, लोकनाथाय नमः| फणामणिविभुषणाय नमः|,
सहस्रमुर्ध्ने नमः|, सहस्रार्चिषे नमः| दयाब्धे ..| भक्त्या ..त्रयोदशावरणार्चनं ||

केशवाय नमः|, नारायणाय नमः|, माधवाय नमः|, गोविन्दाय नमः| विष्णवे नमः|, मधुसूदनाय नमः|, त्रिविक्रमाय नमः|,
वामनाय नमः| श्रीधराय नमः|, हृषीकेशाय नमः|, पद्मनाभाय नमः|, दामोदराय नमः| संकर्षणाय नमः|,वासुदेवाय नमः|,
प्रद्युम्नाय नमः|, अनिरुद्धाय नमः| पुरुषोत्तमाय नमः|, अधोक्षजाय नमः|, नरसिंहाय नमः|, अच्युताय नमः|
जनार्दनाय नमः|, उपेन्द्राय नमः|, हरये नमः|, श्रीकृष्णाय नमः| दयाब्धे ..| भक्त्या ..चतुर्दशावरणार्चनं ||

  • Patri Pujanam : Offer the following patree (leaves) to the God.

कृष्णाय नमः – (पळस) |, विष्णवे नमः – (उंबर) | हरये नमः – (पिंपळ) |, शंभवे नमः – (माका) |
ब्रह्मणे नमः – (जटामासी) |, भास्कराय नमः – (अशोक) | शेषाय नमः – (कवीठ) |, सर्वव्यापिने नमः – (वड) |
ईश्वराय नमः – (आंबा) |, विश्वरूपिणे नमः – (केळ) | महाकायाय नमः – (आघाडा) |, सृष्टिकर्त्रे नमः – (कण्हेर) |
स्थितिकर्त्रे नमः – (उंडळ) |, अनन्ताय नमः – (नागवेल) |

  • Pushpa (Flowers) Pujanam : Various flowers are offered to the God by uttering these names. (कमळ, जाई, चाफा, श्वेत कमळ, केवडा, बकुल, उन्दल, कण्हेर, धोत्रा, मोगरा, जुई etc.)

अनंताय नमः | विष्णवे नमः | केशवाय नमः | अव्यक्ताय नमः |
सहस्रजिते नमः | अनन्तरुपिणे नमः | इष्टाय नमः | विशिष्टाय नमः |
शिष्टेष्टाय नमः | शिखण्डिने नमः | नहूषाय नमः | विश्वबाहवे नमः |
महीधराय नमः | अच्युताय नमः |

  • After this by uttering “श्रीमद् अनन्ताय नमः|” Dhup, Dip, Naivedyam, Dakshina, Arati, Mantrapushpam, Pradakshina and Namaskaram is done.
  • Also Aarati, Mantrapushpam, Pradakshina, Namaskaram and Kshamaprarthana is done. “आवाहनं न जानामि न जानामि तवार्चनम् | पूजां चैव न जानामि क्षम्यतां परमेश्वर ||

Dorakbandhan Mantra

With this mantra sacred thread is tied by every family member. “अनन्त संसार महासमुद्रंअग्न्यं समभ्युद्धर वासुदेव |अनन्तरूपे विनियोजयस्वअनन्त सुत्राय नमो नमस्ते ||

Dorak Visarjan Mantra

Last Years thread is immersed in river or flowing water while chanting this mantra. नमः सर्वहितानन्त जगदानन्दकारक | जीर्णदोरकं ममुंदेव विसृजेऽहं त्वदाज्ञया ||

Puja Samarop

अनेन यथाज्ञानेन कृत पूजनेन श्रीमद् अनन्त देवताः प्रीयताम् |

Vayan Dan Mantra

By uttering this mantra the Vayan Danam is given and here the worship of God Ananta is completed.

गृहाणेदं द्विजश्रेष्ठ वायनं दक्षिणायुतं |तवत्प्रसादादहं देव मुच्येयं कर्मबन्धनात् ||
अनेन वायन प्रदानेन श्री अनन्त देवताः प्रीयताम् |

1 thought on “ANANTA CHATURDASHI VRAT”

  1. I have learn some good stuff here. Certainly worth bookmarking for revisiting. I surprise how much effort you put to create this type of great informative web site.

Comments are closed.